सुबन्तावली ?सङ्कुलकलुषा

Roma

स्त्रीएकद्विबहु
प्रथमासङ्कुलकलुषा सङ्कुलकलुषे सङ्कुलकलुषाः
सम्बोधनम्सङ्कुलकलुषे सङ्कुलकलुषे सङ्कुलकलुषाः
द्वितीयासङ्कुलकलुषाम् सङ्कुलकलुषे सङ्कुलकलुषाः
तृतीयासङ्कुलकलुषया सङ्कुलकलुषाभ्याम् सङ्कुलकलुषाभिः
चतुर्थीसङ्कुलकलुषायै सङ्कुलकलुषाभ्याम् सङ्कुलकलुषाभ्यः
पञ्चमीसङ्कुलकलुषायाः सङ्कुलकलुषाभ्याम् सङ्कुलकलुषाभ्यः
षष्ठीसङ्कुलकलुषायाः सङ्कुलकलुषयोः सङ्कुलकलुषाणाम्
सप्तमीसङ्कुलकलुषायाम् सङ्कुलकलुषयोः सङ्कुलकलुषासु

अव्यय ॰सङ्कुलकलुषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria