Declension table of ?saṅkucana

Deva

MasculineSingularDualPlural
Nominativesaṅkucanaḥ saṅkucanau saṅkucanāḥ
Vocativesaṅkucana saṅkucanau saṅkucanāḥ
Accusativesaṅkucanam saṅkucanau saṅkucanān
Instrumentalsaṅkucanena saṅkucanābhyām saṅkucanaiḥ saṅkucanebhiḥ
Dativesaṅkucanāya saṅkucanābhyām saṅkucanebhyaḥ
Ablativesaṅkucanāt saṅkucanābhyām saṅkucanebhyaḥ
Genitivesaṅkucanasya saṅkucanayoḥ saṅkucanānām
Locativesaṅkucane saṅkucanayoḥ saṅkucaneṣu

Compound saṅkucana -

Adverb -saṅkucanam -saṅkucanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria