Declension table of ?saṅkrīḍa

Deva

MasculineSingularDualPlural
Nominativesaṅkrīḍaḥ saṅkrīḍau saṅkrīḍāḥ
Vocativesaṅkrīḍa saṅkrīḍau saṅkrīḍāḥ
Accusativesaṅkrīḍam saṅkrīḍau saṅkrīḍān
Instrumentalsaṅkrīḍena saṅkrīḍābhyām saṅkrīḍaiḥ saṅkrīḍebhiḥ
Dativesaṅkrīḍāya saṅkrīḍābhyām saṅkrīḍebhyaḥ
Ablativesaṅkrīḍāt saṅkrīḍābhyām saṅkrīḍebhyaḥ
Genitivesaṅkrīḍasya saṅkrīḍayoḥ saṅkrīḍānām
Locativesaṅkrīḍe saṅkrīḍayoḥ saṅkrīḍeṣu

Compound saṅkrīḍa -

Adverb -saṅkrīḍam -saṅkrīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria