Declension table of ?saṅkramaṇakā

Deva

FeminineSingularDualPlural
Nominativesaṅkramaṇakā saṅkramaṇake saṅkramaṇakāḥ
Vocativesaṅkramaṇake saṅkramaṇake saṅkramaṇakāḥ
Accusativesaṅkramaṇakām saṅkramaṇake saṅkramaṇakāḥ
Instrumentalsaṅkramaṇakayā saṅkramaṇakābhyām saṅkramaṇakābhiḥ
Dativesaṅkramaṇakāyai saṅkramaṇakābhyām saṅkramaṇakābhyaḥ
Ablativesaṅkramaṇakāyāḥ saṅkramaṇakābhyām saṅkramaṇakābhyaḥ
Genitivesaṅkramaṇakāyāḥ saṅkramaṇakayoḥ saṅkramaṇakānām
Locativesaṅkramaṇakāyām saṅkramaṇakayoḥ saṅkramaṇakāsu

Adverb -saṅkramaṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria