Declension table of saṅkramaṇa

Deva

NeuterSingularDualPlural
Nominativesaṅkramaṇam saṅkramaṇe saṅkramaṇāni
Vocativesaṅkramaṇa saṅkramaṇe saṅkramaṇāni
Accusativesaṅkramaṇam saṅkramaṇe saṅkramaṇāni
Instrumentalsaṅkramaṇena saṅkramaṇābhyām saṅkramaṇaiḥ
Dativesaṅkramaṇāya saṅkramaṇābhyām saṅkramaṇebhyaḥ
Ablativesaṅkramaṇāt saṅkramaṇābhyām saṅkramaṇebhyaḥ
Genitivesaṅkramaṇasya saṅkramaṇayoḥ saṅkramaṇānām
Locativesaṅkramaṇe saṅkramaṇayoḥ saṅkramaṇeṣu

Compound saṅkramaṇa -

Adverb -saṅkramaṇam -saṅkramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria