सुबन्तावली ?सङ्क्रान्तिशान्ति

Roma

स्त्रीएकद्विबहु
प्रथमासङ्क्रान्तिशान्तिः सङ्क्रान्तिशान्ती सङ्क्रान्तिशान्तयः
सम्बोधनम्सङ्क्रान्तिशान्ते सङ्क्रान्तिशान्ती सङ्क्रान्तिशान्तयः
द्वितीयासङ्क्रान्तिशान्तिम् सङ्क्रान्तिशान्ती सङ्क्रान्तिशान्तीः
तृतीयासङ्क्रान्तिशान्त्या सङ्क्रान्तिशान्तिभ्याम् सङ्क्रान्तिशान्तिभिः
चतुर्थीसङ्क्रान्तिशान्त्यै सङ्क्रान्तिशान्तये सङ्क्रान्तिशान्तिभ्याम् सङ्क्रान्तिशान्तिभ्यः
पञ्चमीसङ्क्रान्तिशान्त्याः सङ्क्रान्तिशान्तेः सङ्क्रान्तिशान्तिभ्याम् सङ्क्रान्तिशान्तिभ्यः
षष्ठीसङ्क्रान्तिशान्त्याः सङ्क्रान्तिशान्तेः सङ्क्रान्तिशान्त्योः सङ्क्रान्तिशान्तीनाम्
सप्तमीसङ्क्रान्तिशान्त्याम् सङ्क्रान्तिशान्तौ सङ्क्रान्तिशान्त्योः सङ्क्रान्तिशान्तिषु

समास सङ्क्रान्तिशान्ति

अव्यय ॰सङ्क्रान्तिशान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria