सुबन्तावली ?सङ्क्रान्तिविवेक

Roma

पुमान्एकद्विबहु
प्रथमासङ्क्रान्तिविवेकः सङ्क्रान्तिविवेकौ सङ्क्रान्तिविवेकाः
सम्बोधनम्सङ्क्रान्तिविवेक सङ्क्रान्तिविवेकौ सङ्क्रान्तिविवेकाः
द्वितीयासङ्क्रान्तिविवेकम् सङ्क्रान्तिविवेकौ सङ्क्रान्तिविवेकान्
तृतीयासङ्क्रान्तिविवेकेन सङ्क्रान्तिविवेकाभ्याम् सङ्क्रान्तिविवेकैः सङ्क्रान्तिविवेकेभिः
चतुर्थीसङ्क्रान्तिविवेकाय सङ्क्रान्तिविवेकाभ्याम् सङ्क्रान्तिविवेकेभ्यः
पञ्चमीसङ्क्रान्तिविवेकात् सङ्क्रान्तिविवेकाभ्याम् सङ्क्रान्तिविवेकेभ्यः
षष्ठीसङ्क्रान्तिविवेकस्य सङ्क्रान्तिविवेकयोः सङ्क्रान्तिविवेकानाम्
सप्तमीसङ्क्रान्तिविवेके सङ्क्रान्तिविवेकयोः सङ्क्रान्तिविवेकेषु

समास सङ्क्रान्तिविवेक

अव्यय ॰सङ्क्रान्तिविवेकम् ॰सङ्क्रान्तिविवेकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria