Declension table of ?saṅkrāntiphala

Deva

NeuterSingularDualPlural
Nominativesaṅkrāntiphalam saṅkrāntiphale saṅkrāntiphalāni
Vocativesaṅkrāntiphala saṅkrāntiphale saṅkrāntiphalāni
Accusativesaṅkrāntiphalam saṅkrāntiphale saṅkrāntiphalāni
Instrumentalsaṅkrāntiphalena saṅkrāntiphalābhyām saṅkrāntiphalaiḥ
Dativesaṅkrāntiphalāya saṅkrāntiphalābhyām saṅkrāntiphalebhyaḥ
Ablativesaṅkrāntiphalāt saṅkrāntiphalābhyām saṅkrāntiphalebhyaḥ
Genitivesaṅkrāntiphalasya saṅkrāntiphalayoḥ saṅkrāntiphalānām
Locativesaṅkrāntiphale saṅkrāntiphalayoḥ saṅkrāntiphaleṣu

Compound saṅkrāntiphala -

Adverb -saṅkrāntiphalam -saṅkrāntiphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria