Declension table of ?saṅkrāntilakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesaṅkrāntilakṣaṇam saṅkrāntilakṣaṇe saṅkrāntilakṣaṇāni
Vocativesaṅkrāntilakṣaṇa saṅkrāntilakṣaṇe saṅkrāntilakṣaṇāni
Accusativesaṅkrāntilakṣaṇam saṅkrāntilakṣaṇe saṅkrāntilakṣaṇāni
Instrumentalsaṅkrāntilakṣaṇena saṅkrāntilakṣaṇābhyām saṅkrāntilakṣaṇaiḥ
Dativesaṅkrāntilakṣaṇāya saṅkrāntilakṣaṇābhyām saṅkrāntilakṣaṇebhyaḥ
Ablativesaṅkrāntilakṣaṇāt saṅkrāntilakṣaṇābhyām saṅkrāntilakṣaṇebhyaḥ
Genitivesaṅkrāntilakṣaṇasya saṅkrāntilakṣaṇayoḥ saṅkrāntilakṣaṇānām
Locativesaṅkrāntilakṣaṇe saṅkrāntilakṣaṇayoḥ saṅkrāntilakṣaṇeṣu

Compound saṅkrāntilakṣaṇa -

Adverb -saṅkrāntilakṣaṇam -saṅkrāntilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria