Declension table of ?saṅkrāntā

Deva

FeminineSingularDualPlural
Nominativesaṅkrāntā saṅkrānte saṅkrāntāḥ
Vocativesaṅkrānte saṅkrānte saṅkrāntāḥ
Accusativesaṅkrāntām saṅkrānte saṅkrāntāḥ
Instrumentalsaṅkrāntayā saṅkrāntābhyām saṅkrāntābhiḥ
Dativesaṅkrāntāyai saṅkrāntābhyām saṅkrāntābhyaḥ
Ablativesaṅkrāntāyāḥ saṅkrāntābhyām saṅkrāntābhyaḥ
Genitivesaṅkrāntāyāḥ saṅkrāntayoḥ saṅkrāntānām
Locativesaṅkrāntāyām saṅkrāntayoḥ saṅkrāntāsu

Adverb -saṅkrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria