Declension table of saṅkrānta

Deva

NeuterSingularDualPlural
Nominativesaṅkrāntam saṅkrānte saṅkrāntāni
Vocativesaṅkrānta saṅkrānte saṅkrāntāni
Accusativesaṅkrāntam saṅkrānte saṅkrāntāni
Instrumentalsaṅkrāntena saṅkrāntābhyām saṅkrāntaiḥ
Dativesaṅkrāntāya saṅkrāntābhyām saṅkrāntebhyaḥ
Ablativesaṅkrāntāt saṅkrāntābhyām saṅkrāntebhyaḥ
Genitivesaṅkrāntasya saṅkrāntayoḥ saṅkrāntānām
Locativesaṅkrānte saṅkrāntayoḥ saṅkrānteṣu

Compound saṅkrānta -

Adverb -saṅkrāntam -saṅkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria