Declension table of ?saṅkrāmita

Deva

MasculineSingularDualPlural
Nominativesaṅkrāmitaḥ saṅkrāmitau saṅkrāmitāḥ
Vocativesaṅkrāmita saṅkrāmitau saṅkrāmitāḥ
Accusativesaṅkrāmitam saṅkrāmitau saṅkrāmitān
Instrumentalsaṅkrāmitena saṅkrāmitābhyām saṅkrāmitaiḥ saṅkrāmitebhiḥ
Dativesaṅkrāmitāya saṅkrāmitābhyām saṅkrāmitebhyaḥ
Ablativesaṅkrāmitāt saṅkrāmitābhyām saṅkrāmitebhyaḥ
Genitivesaṅkrāmitasya saṅkrāmitayoḥ saṅkrāmitānām
Locativesaṅkrāmite saṅkrāmitayoḥ saṅkrāmiteṣu

Compound saṅkrāmita -

Adverb -saṅkrāmitam -saṅkrāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria