Declension table of ?saṅkrāmaṇī

Deva

FeminineSingularDualPlural
Nominativesaṅkrāmaṇī saṅkrāmaṇyau saṅkrāmaṇyaḥ
Vocativesaṅkrāmaṇi saṅkrāmaṇyau saṅkrāmaṇyaḥ
Accusativesaṅkrāmaṇīm saṅkrāmaṇyau saṅkrāmaṇīḥ
Instrumentalsaṅkrāmaṇyā saṅkrāmaṇībhyām saṅkrāmaṇībhiḥ
Dativesaṅkrāmaṇyai saṅkrāmaṇībhyām saṅkrāmaṇībhyaḥ
Ablativesaṅkrāmaṇyāḥ saṅkrāmaṇībhyām saṅkrāmaṇībhyaḥ
Genitivesaṅkrāmaṇyāḥ saṅkrāmaṇyoḥ saṅkrāmaṇīnām
Locativesaṅkrāmaṇyām saṅkrāmaṇyoḥ saṅkrāmaṇīṣu

Compound saṅkrāmaṇi - saṅkrāmaṇī -

Adverb -saṅkrāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria