सुबन्तावली ?सङ्क्रामणविरोपण

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्क्रामणविरोपणम् सङ्क्रामणविरोपणे सङ्क्रामणविरोपणानि
सम्बोधनम्सङ्क्रामणविरोपण सङ्क्रामणविरोपणे सङ्क्रामणविरोपणानि
द्वितीयासङ्क्रामणविरोपणम् सङ्क्रामणविरोपणे सङ्क्रामणविरोपणानि
तृतीयासङ्क्रामणविरोपणेन सङ्क्रामणविरोपणाभ्याम् सङ्क्रामणविरोपणैः
चतुर्थीसङ्क्रामणविरोपणाय सङ्क्रामणविरोपणाभ्याम् सङ्क्रामणविरोपणेभ्यः
पञ्चमीसङ्क्रामणविरोपणात् सङ्क्रामणविरोपणाभ्याम् सङ्क्रामणविरोपणेभ्यः
षष्ठीसङ्क्रामणविरोपणस्य सङ्क्रामणविरोपणयोः सङ्क्रामणविरोपणानाम्
सप्तमीसङ्क्रामणविरोपणे सङ्क्रामणविरोपणयोः सङ्क्रामणविरोपणेषु

समास सङ्क्रामणविरोपण

अव्यय ॰सङ्क्रामणविरोपणम् ॰सङ्क्रामणविरोपणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria