Declension table of ?saṅkocita

Deva

NeuterSingularDualPlural
Nominativesaṅkocitam saṅkocite saṅkocitāni
Vocativesaṅkocita saṅkocite saṅkocitāni
Accusativesaṅkocitam saṅkocite saṅkocitāni
Instrumentalsaṅkocitena saṅkocitābhyām saṅkocitaiḥ
Dativesaṅkocitāya saṅkocitābhyām saṅkocitebhyaḥ
Ablativesaṅkocitāt saṅkocitābhyām saṅkocitebhyaḥ
Genitivesaṅkocitasya saṅkocitayoḥ saṅkocitānām
Locativesaṅkocite saṅkocitayoḥ saṅkociteṣu

Compound saṅkocita -

Adverb -saṅkocitam -saṅkocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria