Declension table of saṅkocana

Deva

NeuterSingularDualPlural
Nominativesaṅkocanam saṅkocane saṅkocanāni
Vocativesaṅkocana saṅkocane saṅkocanāni
Accusativesaṅkocanam saṅkocane saṅkocanāni
Instrumentalsaṅkocanena saṅkocanābhyām saṅkocanaiḥ
Dativesaṅkocanāya saṅkocanābhyām saṅkocanebhyaḥ
Ablativesaṅkocanāt saṅkocanābhyām saṅkocanebhyaḥ
Genitivesaṅkocanasya saṅkocanayoḥ saṅkocanānām
Locativesaṅkocane saṅkocanayoḥ saṅkocaneṣu

Compound saṅkocana -

Adverb -saṅkocanam -saṅkocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria