Declension table of saṅkocana

Deva

MasculineSingularDualPlural
Nominativesaṅkocanaḥ saṅkocanau saṅkocanāḥ
Vocativesaṅkocana saṅkocanau saṅkocanāḥ
Accusativesaṅkocanam saṅkocanau saṅkocanān
Instrumentalsaṅkocanena saṅkocanābhyām saṅkocanaiḥ saṅkocanebhiḥ
Dativesaṅkocanāya saṅkocanābhyām saṅkocanebhyaḥ
Ablativesaṅkocanāt saṅkocanābhyām saṅkocanebhyaḥ
Genitivesaṅkocanasya saṅkocanayoḥ saṅkocanānām
Locativesaṅkocane saṅkocanayoḥ saṅkocaneṣu

Compound saṅkocana -

Adverb -saṅkocanam -saṅkocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria