Declension table of ?saṅkocakārin

Deva

MasculineSingularDualPlural
Nominativesaṅkocakārī saṅkocakāriṇau saṅkocakāriṇaḥ
Vocativesaṅkocakārin saṅkocakāriṇau saṅkocakāriṇaḥ
Accusativesaṅkocakāriṇam saṅkocakāriṇau saṅkocakāriṇaḥ
Instrumentalsaṅkocakāriṇā saṅkocakāribhyām saṅkocakāribhiḥ
Dativesaṅkocakāriṇe saṅkocakāribhyām saṅkocakāribhyaḥ
Ablativesaṅkocakāriṇaḥ saṅkocakāribhyām saṅkocakāribhyaḥ
Genitivesaṅkocakāriṇaḥ saṅkocakāriṇoḥ saṅkocakāriṇām
Locativesaṅkocakāriṇi saṅkocakāriṇoḥ saṅkocakāriṣu

Compound saṅkocakāri -

Adverb -saṅkocakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria