Declension table of ?saṅkocakā

Deva

FeminineSingularDualPlural
Nominativesaṅkocakā saṅkocake saṅkocakāḥ
Vocativesaṅkocake saṅkocake saṅkocakāḥ
Accusativesaṅkocakām saṅkocake saṅkocakāḥ
Instrumentalsaṅkocakayā saṅkocakābhyām saṅkocakābhiḥ
Dativesaṅkocakāyai saṅkocakābhyām saṅkocakābhyaḥ
Ablativesaṅkocakāyāḥ saṅkocakābhyām saṅkocakābhyaḥ
Genitivesaṅkocakāyāḥ saṅkocakayoḥ saṅkocakānām
Locativesaṅkocakāyām saṅkocakayoḥ saṅkocakāsu

Adverb -saṅkocakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria