Declension table of ?saṅkocaka

Deva

NeuterSingularDualPlural
Nominativesaṅkocakam saṅkocake saṅkocakāni
Vocativesaṅkocaka saṅkocake saṅkocakāni
Accusativesaṅkocakam saṅkocake saṅkocakāni
Instrumentalsaṅkocakena saṅkocakābhyām saṅkocakaiḥ
Dativesaṅkocakāya saṅkocakābhyām saṅkocakebhyaḥ
Ablativesaṅkocakāt saṅkocakābhyām saṅkocakebhyaḥ
Genitivesaṅkocakasya saṅkocakayoḥ saṅkocakānām
Locativesaṅkocake saṅkocakayoḥ saṅkocakeṣu

Compound saṅkocaka -

Adverb -saṅkocakam -saṅkocakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria