Declension table of saṅkliṣṭa

Deva

NeuterSingularDualPlural
Nominativesaṅkliṣṭam saṅkliṣṭe saṅkliṣṭāni
Vocativesaṅkliṣṭa saṅkliṣṭe saṅkliṣṭāni
Accusativesaṅkliṣṭam saṅkliṣṭe saṅkliṣṭāni
Instrumentalsaṅkliṣṭena saṅkliṣṭābhyām saṅkliṣṭaiḥ
Dativesaṅkliṣṭāya saṅkliṣṭābhyām saṅkliṣṭebhyaḥ
Ablativesaṅkliṣṭāt saṅkliṣṭābhyām saṅkliṣṭebhyaḥ
Genitivesaṅkliṣṭasya saṅkliṣṭayoḥ saṅkliṣṭānām
Locativesaṅkliṣṭe saṅkliṣṭayoḥ saṅkliṣṭeṣu

Compound saṅkliṣṭa -

Adverb -saṅkliṣṭam -saṅkliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria