Declension table of saṅkīrtana

Deva

NeuterSingularDualPlural
Nominativesaṅkīrtanam saṅkīrtane saṅkīrtanāni
Vocativesaṅkīrtana saṅkīrtane saṅkīrtanāni
Accusativesaṅkīrtanam saṅkīrtane saṅkīrtanāni
Instrumentalsaṅkīrtanena saṅkīrtanābhyām saṅkīrtanaiḥ
Dativesaṅkīrtanāya saṅkīrtanābhyām saṅkīrtanebhyaḥ
Ablativesaṅkīrtanāt saṅkīrtanābhyām saṅkīrtanebhyaḥ
Genitivesaṅkīrtanasya saṅkīrtanayoḥ saṅkīrtanānām
Locativesaṅkīrtane saṅkīrtanayoḥ saṅkīrtaneṣu

Compound saṅkīrtana -

Adverb -saṅkīrtanam -saṅkīrtanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria