Declension table of ?saṅkīrṇīkaraṇa

Deva

NeuterSingularDualPlural
Nominativesaṅkīrṇīkaraṇam saṅkīrṇīkaraṇe saṅkīrṇīkaraṇāni
Vocativesaṅkīrṇīkaraṇa saṅkīrṇīkaraṇe saṅkīrṇīkaraṇāni
Accusativesaṅkīrṇīkaraṇam saṅkīrṇīkaraṇe saṅkīrṇīkaraṇāni
Instrumentalsaṅkīrṇīkaraṇena saṅkīrṇīkaraṇābhyām saṅkīrṇīkaraṇaiḥ
Dativesaṅkīrṇīkaraṇāya saṅkīrṇīkaraṇābhyām saṅkīrṇīkaraṇebhyaḥ
Ablativesaṅkīrṇīkaraṇāt saṅkīrṇīkaraṇābhyām saṅkīrṇīkaraṇebhyaḥ
Genitivesaṅkīrṇīkaraṇasya saṅkīrṇīkaraṇayoḥ saṅkīrṇīkaraṇānām
Locativesaṅkīrṇīkaraṇe saṅkīrṇīkaraṇayoḥ saṅkīrṇīkaraṇeṣu

Compound saṅkīrṇīkaraṇa -

Adverb -saṅkīrṇīkaraṇam -saṅkīrṇīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria