Declension table of saṅkīrṇavarga

Deva

MasculineSingularDualPlural
Nominativesaṅkīrṇavargaḥ saṅkīrṇavargau saṅkīrṇavargāḥ
Vocativesaṅkīrṇavarga saṅkīrṇavargau saṅkīrṇavargāḥ
Accusativesaṅkīrṇavargam saṅkīrṇavargau saṅkīrṇavargān
Instrumentalsaṅkīrṇavargeṇa saṅkīrṇavargābhyām saṅkīrṇavargaiḥ saṅkīrṇavargebhiḥ
Dativesaṅkīrṇavargāya saṅkīrṇavargābhyām saṅkīrṇavargebhyaḥ
Ablativesaṅkīrṇavargāt saṅkīrṇavargābhyām saṅkīrṇavargebhyaḥ
Genitivesaṅkīrṇavargasya saṅkīrṇavargayoḥ saṅkīrṇavargāṇām
Locativesaṅkīrṇavarge saṅkīrṇavargayoḥ saṅkīrṇavargeṣu

Compound saṅkīrṇavarga -

Adverb -saṅkīrṇavargam -saṅkīrṇavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria