Declension table of ?saṅkīrṇacārin

Deva

NeuterSingularDualPlural
Nominativesaṅkīrṇacāri saṅkīrṇacāriṇī saṅkīrṇacārīṇi
Vocativesaṅkīrṇacārin saṅkīrṇacāri saṅkīrṇacāriṇī saṅkīrṇacārīṇi
Accusativesaṅkīrṇacāri saṅkīrṇacāriṇī saṅkīrṇacārīṇi
Instrumentalsaṅkīrṇacāriṇā saṅkīrṇacāribhyām saṅkīrṇacāribhiḥ
Dativesaṅkīrṇacāriṇe saṅkīrṇacāribhyām saṅkīrṇacāribhyaḥ
Ablativesaṅkīrṇacāriṇaḥ saṅkīrṇacāribhyām saṅkīrṇacāribhyaḥ
Genitivesaṅkīrṇacāriṇaḥ saṅkīrṇacāriṇoḥ saṅkīrṇacāriṇām
Locativesaṅkīrṇacāriṇi saṅkīrṇacāriṇoḥ saṅkīrṇacāriṣu

Compound saṅkīrṇacāri -

Adverb -saṅkīrṇacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria