Declension table of ?saṅkīrṇā

Deva

FeminineSingularDualPlural
Nominativesaṅkīrṇā saṅkīrṇe saṅkīrṇāḥ
Vocativesaṅkīrṇe saṅkīrṇe saṅkīrṇāḥ
Accusativesaṅkīrṇām saṅkīrṇe saṅkīrṇāḥ
Instrumentalsaṅkīrṇayā saṅkīrṇābhyām saṅkīrṇābhiḥ
Dativesaṅkīrṇāyai saṅkīrṇābhyām saṅkīrṇābhyaḥ
Ablativesaṅkīrṇāyāḥ saṅkīrṇābhyām saṅkīrṇābhyaḥ
Genitivesaṅkīrṇāyāḥ saṅkīrṇayoḥ saṅkīrṇānām
Locativesaṅkīrṇāyām saṅkīrṇayoḥ saṅkīrṇāsu

Adverb -saṅkīrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria