Declension table of saṅkhyeyavācaka

Deva

MasculineSingularDualPlural
Nominativesaṅkhyeyavācakaḥ saṅkhyeyavācakau saṅkhyeyavācakāḥ
Vocativesaṅkhyeyavācaka saṅkhyeyavācakau saṅkhyeyavācakāḥ
Accusativesaṅkhyeyavācakam saṅkhyeyavācakau saṅkhyeyavācakān
Instrumentalsaṅkhyeyavācakena saṅkhyeyavācakābhyām saṅkhyeyavācakaiḥ saṅkhyeyavācakebhiḥ
Dativesaṅkhyeyavācakāya saṅkhyeyavācakābhyām saṅkhyeyavācakebhyaḥ
Ablativesaṅkhyeyavācakāt saṅkhyeyavācakābhyām saṅkhyeyavācakebhyaḥ
Genitivesaṅkhyeyavācakasya saṅkhyeyavācakayoḥ saṅkhyeyavācakānām
Locativesaṅkhyeyavācake saṅkhyeyavācakayoḥ saṅkhyeyavācakeṣu

Compound saṅkhyeyavācaka -

Adverb -saṅkhyeyavācakam -saṅkhyeyavācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria