Declension table of ?saṅkhyakā

Deva

FeminineSingularDualPlural
Nominativesaṅkhyakā saṅkhyake saṅkhyakāḥ
Vocativesaṅkhyake saṅkhyake saṅkhyakāḥ
Accusativesaṅkhyakām saṅkhyake saṅkhyakāḥ
Instrumentalsaṅkhyakayā saṅkhyakābhyām saṅkhyakābhiḥ
Dativesaṅkhyakāyai saṅkhyakābhyām saṅkhyakābhyaḥ
Ablativesaṅkhyakāyāḥ saṅkhyakābhyām saṅkhyakābhyaḥ
Genitivesaṅkhyakāyāḥ saṅkhyakayoḥ saṅkhyakānām
Locativesaṅkhyakāyām saṅkhyakayoḥ saṅkhyakāsu

Adverb -saṅkhyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria