Declension table of ?saṅkhyāvatī

Deva

FeminineSingularDualPlural
Nominativesaṅkhyāvatī saṅkhyāvatyau saṅkhyāvatyaḥ
Vocativesaṅkhyāvati saṅkhyāvatyau saṅkhyāvatyaḥ
Accusativesaṅkhyāvatīm saṅkhyāvatyau saṅkhyāvatīḥ
Instrumentalsaṅkhyāvatyā saṅkhyāvatībhyām saṅkhyāvatībhiḥ
Dativesaṅkhyāvatyai saṅkhyāvatībhyām saṅkhyāvatībhyaḥ
Ablativesaṅkhyāvatyāḥ saṅkhyāvatībhyām saṅkhyāvatībhyaḥ
Genitivesaṅkhyāvatyāḥ saṅkhyāvatyoḥ saṅkhyāvatīnām
Locativesaṅkhyāvatyām saṅkhyāvatyoḥ saṅkhyāvatīṣu

Compound saṅkhyāvati - saṅkhyāvatī -

Adverb -saṅkhyāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria