Declension table of saṅkhyāvakratā

Deva

FeminineSingularDualPlural
Nominativesaṅkhyāvakratā saṅkhyāvakrate saṅkhyāvakratāḥ
Vocativesaṅkhyāvakrate saṅkhyāvakrate saṅkhyāvakratāḥ
Accusativesaṅkhyāvakratām saṅkhyāvakrate saṅkhyāvakratāḥ
Instrumentalsaṅkhyāvakratayā saṅkhyāvakratābhyām saṅkhyāvakratābhiḥ
Dativesaṅkhyāvakratāyai saṅkhyāvakratābhyām saṅkhyāvakratābhyaḥ
Ablativesaṅkhyāvakratāyāḥ saṅkhyāvakratābhyām saṅkhyāvakratābhyaḥ
Genitivesaṅkhyāvakratāyāḥ saṅkhyāvakratayoḥ saṅkhyāvakratānām
Locativesaṅkhyāvakratāyām saṅkhyāvakratayoḥ saṅkhyāvakratāsu

Adverb -saṅkhyāvakratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria