Declension table of ?saṅkhyāvṛttikara

Deva

NeuterSingularDualPlural
Nominativesaṅkhyāvṛttikaram saṅkhyāvṛttikare saṅkhyāvṛttikarāṇi
Vocativesaṅkhyāvṛttikara saṅkhyāvṛttikare saṅkhyāvṛttikarāṇi
Accusativesaṅkhyāvṛttikaram saṅkhyāvṛttikare saṅkhyāvṛttikarāṇi
Instrumentalsaṅkhyāvṛttikareṇa saṅkhyāvṛttikarābhyām saṅkhyāvṛttikaraiḥ
Dativesaṅkhyāvṛttikarāya saṅkhyāvṛttikarābhyām saṅkhyāvṛttikarebhyaḥ
Ablativesaṅkhyāvṛttikarāt saṅkhyāvṛttikarābhyām saṅkhyāvṛttikarebhyaḥ
Genitivesaṅkhyāvṛttikarasya saṅkhyāvṛttikarayoḥ saṅkhyāvṛttikarāṇām
Locativesaṅkhyāvṛttikare saṅkhyāvṛttikarayoḥ saṅkhyāvṛttikareṣu

Compound saṅkhyāvṛttikara -

Adverb -saṅkhyāvṛttikaram -saṅkhyāvṛttikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria