Declension table of ?saṅkhyātasaṅkhyeya

Deva

MasculineSingularDualPlural
Nominativesaṅkhyātasaṅkhyeyaḥ saṅkhyātasaṅkhyeyau saṅkhyātasaṅkhyeyāḥ
Vocativesaṅkhyātasaṅkhyeya saṅkhyātasaṅkhyeyau saṅkhyātasaṅkhyeyāḥ
Accusativesaṅkhyātasaṅkhyeyam saṅkhyātasaṅkhyeyau saṅkhyātasaṅkhyeyān
Instrumentalsaṅkhyātasaṅkhyeyena saṅkhyātasaṅkhyeyābhyām saṅkhyātasaṅkhyeyaiḥ saṅkhyātasaṅkhyeyebhiḥ
Dativesaṅkhyātasaṅkhyeyāya saṅkhyātasaṅkhyeyābhyām saṅkhyātasaṅkhyeyebhyaḥ
Ablativesaṅkhyātasaṅkhyeyāt saṅkhyātasaṅkhyeyābhyām saṅkhyātasaṅkhyeyebhyaḥ
Genitivesaṅkhyātasaṅkhyeyasya saṅkhyātasaṅkhyeyayoḥ saṅkhyātasaṅkhyeyānām
Locativesaṅkhyātasaṅkhyeye saṅkhyātasaṅkhyeyayoḥ saṅkhyātasaṅkhyeyeṣu

Compound saṅkhyātasaṅkhyeya -

Adverb -saṅkhyātasaṅkhyeyam -saṅkhyātasaṅkhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria