Declension table of saṅkhyāta

Deva

MasculineSingularDualPlural
Nominativesaṅkhyātaḥ saṅkhyātau saṅkhyātāḥ
Vocativesaṅkhyāta saṅkhyātau saṅkhyātāḥ
Accusativesaṅkhyātam saṅkhyātau saṅkhyātān
Instrumentalsaṅkhyātena saṅkhyātābhyām saṅkhyātaiḥ saṅkhyātebhiḥ
Dativesaṅkhyātāya saṅkhyātābhyām saṅkhyātebhyaḥ
Ablativesaṅkhyātāt saṅkhyātābhyām saṅkhyātebhyaḥ
Genitivesaṅkhyātasya saṅkhyātayoḥ saṅkhyātānām
Locativesaṅkhyāte saṅkhyātayoḥ saṅkhyāteṣu

Compound saṅkhyāta -

Adverb -saṅkhyātam -saṅkhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria