Declension table of ?saṅkhyāratna

Deva

NeuterSingularDualPlural
Nominativesaṅkhyāratnam saṅkhyāratne saṅkhyāratnāni
Vocativesaṅkhyāratna saṅkhyāratne saṅkhyāratnāni
Accusativesaṅkhyāratnam saṅkhyāratne saṅkhyāratnāni
Instrumentalsaṅkhyāratnena saṅkhyāratnābhyām saṅkhyāratnaiḥ
Dativesaṅkhyāratnāya saṅkhyāratnābhyām saṅkhyāratnebhyaḥ
Ablativesaṅkhyāratnāt saṅkhyāratnābhyām saṅkhyāratnebhyaḥ
Genitivesaṅkhyāratnasya saṅkhyāratnayoḥ saṅkhyāratnānām
Locativesaṅkhyāratne saṅkhyāratnayoḥ saṅkhyāratneṣu

Compound saṅkhyāratna -

Adverb -saṅkhyāratnam -saṅkhyāratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria