सुबन्तावली ?सङ्ख्यापरिमाणनिबन्धRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सङ्ख्यापरिमाणनिबन्धः | सङ्ख्यापरिमाणनिबन्धौ | सङ्ख्यापरिमाणनिबन्धाः |
सम्बोधनम् | सङ्ख्यापरिमाणनिबन्ध | सङ्ख्यापरिमाणनिबन्धौ | सङ्ख्यापरिमाणनिबन्धाः |
द्वितीया | सङ्ख्यापरिमाणनिबन्धम् | सङ्ख्यापरिमाणनिबन्धौ | सङ्ख्यापरिमाणनिबन्धान् |
तृतीया | सङ्ख्यापरिमाणनिबन्धेन | सङ्ख्यापरिमाणनिबन्धाभ्याम् | सङ्ख्यापरिमाणनिबन्धैः सङ्ख्यापरिमाणनिबन्धेभिः |
चतुर्थी | सङ्ख्यापरिमाणनिबन्धाय | सङ्ख्यापरिमाणनिबन्धाभ्याम् | सङ्ख्यापरिमाणनिबन्धेभ्यः |
पञ्चमी | सङ्ख्यापरिमाणनिबन्धात् | सङ्ख्यापरिमाणनिबन्धाभ्याम् | सङ्ख्यापरिमाणनिबन्धेभ्यः |
षष्ठी | सङ्ख्यापरिमाणनिबन्धस्य | सङ्ख्यापरिमाणनिबन्धयोः | सङ्ख्यापरिमाणनिबन्धानाम् |
सप्तमी | सङ्ख्यापरिमाणनिबन्धे | सङ्ख्यापरिमाणनिबन्धयोः | सङ्ख्यापरिमाणनिबन्धेषु |