सुबन्तावली ?सङ्ख्यापरिमाणनिबन्ध

Roma

पुमान्एकद्विबहु
प्रथमासङ्ख्यापरिमाणनिबन्धः सङ्ख्यापरिमाणनिबन्धौ सङ्ख्यापरिमाणनिबन्धाः
सम्बोधनम्सङ्ख्यापरिमाणनिबन्ध सङ्ख्यापरिमाणनिबन्धौ सङ्ख्यापरिमाणनिबन्धाः
द्वितीयासङ्ख्यापरिमाणनिबन्धम् सङ्ख्यापरिमाणनिबन्धौ सङ्ख्यापरिमाणनिबन्धान्
तृतीयासङ्ख्यापरिमाणनिबन्धेन सङ्ख्यापरिमाणनिबन्धाभ्याम् सङ्ख्यापरिमाणनिबन्धैः सङ्ख्यापरिमाणनिबन्धेभिः
चतुर्थीसङ्ख्यापरिमाणनिबन्धाय सङ्ख्यापरिमाणनिबन्धाभ्याम् सङ्ख्यापरिमाणनिबन्धेभ्यः
पञ्चमीसङ्ख्यापरिमाणनिबन्धात् सङ्ख्यापरिमाणनिबन्धाभ्याम् सङ्ख्यापरिमाणनिबन्धेभ्यः
षष्ठीसङ्ख्यापरिमाणनिबन्धस्य सङ्ख्यापरिमाणनिबन्धयोः सङ्ख्यापरिमाणनिबन्धानाम्
सप्तमीसङ्ख्यापरिमाणनिबन्धे सङ्ख्यापरिमाणनिबन्धयोः सङ्ख्यापरिमाणनिबन्धेषु

समास सङ्ख्यापरिमाणनिबन्ध

अव्यय ॰सङ्ख्यापरिमाणनिबन्धम् ॰सङ्ख्यापरिमाणनिबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria