सुबन्तावली ?सङ्ख्यामुष्ट्यधिकरणक्षेप

Roma

पुमान्एकद्विबहु
प्रथमासङ्ख्यामुष्ट्यधिकरणक्षेपः सङ्ख्यामुष्ट्यधिकरणक्षेपौ सङ्ख्यामुष्ट्यधिकरणक्षेपाः
सम्बोधनम्सङ्ख्यामुष्ट्यधिकरणक्षेप सङ्ख्यामुष्ट्यधिकरणक्षेपौ सङ्ख्यामुष्ट्यधिकरणक्षेपाः
द्वितीयासङ्ख्यामुष्ट्यधिकरणक्षेपम् सङ्ख्यामुष्ट्यधिकरणक्षेपौ सङ्ख्यामुष्ट्यधिकरणक्षेपान्
तृतीयासङ्ख्यामुष्ट्यधिकरणक्षेपेण सङ्ख्यामुष्ट्यधिकरणक्षेपाभ्याम् सङ्ख्यामुष्ट्यधिकरणक्षेपैः सङ्ख्यामुष्ट्यधिकरणक्षेपेभिः
चतुर्थीसङ्ख्यामुष्ट्यधिकरणक्षेपाय सङ्ख्यामुष्ट्यधिकरणक्षेपाभ्याम् सङ्ख्यामुष्ट्यधिकरणक्षेपेभ्यः
पञ्चमीसङ्ख्यामुष्ट्यधिकरणक्षेपात् सङ्ख्यामुष्ट्यधिकरणक्षेपाभ्याम् सङ्ख्यामुष्ट्यधिकरणक्षेपेभ्यः
षष्ठीसङ्ख्यामुष्ट्यधिकरणक्षेपस्य सङ्ख्यामुष्ट्यधिकरणक्षेपयोः सङ्ख्यामुष्ट्यधिकरणक्षेपाणाम्
सप्तमीसङ्ख्यामुष्ट्यधिकरणक्षेपे सङ्ख्यामुष्ट्यधिकरणक्षेपयोः सङ्ख्यामुष्ट्यधिकरणक्षेपेषु

समास सङ्ख्यामुष्ट्यधिकरणक्षेप

अव्यय ॰सङ्ख्यामुष्ट्यधिकरणक्षेपम् ॰सङ्ख्यामुष्ट्यधिकरणक्षेपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria