Declension table of ?saṅkhyālipi

Deva

FeminineSingularDualPlural
Nominativesaṅkhyālipiḥ saṅkhyālipī saṅkhyālipayaḥ
Vocativesaṅkhyālipe saṅkhyālipī saṅkhyālipayaḥ
Accusativesaṅkhyālipim saṅkhyālipī saṅkhyālipīḥ
Instrumentalsaṅkhyālipyā saṅkhyālipibhyām saṅkhyālipibhiḥ
Dativesaṅkhyālipyai saṅkhyālipaye saṅkhyālipibhyām saṅkhyālipibhyaḥ
Ablativesaṅkhyālipyāḥ saṅkhyālipeḥ saṅkhyālipibhyām saṅkhyālipibhyaḥ
Genitivesaṅkhyālipyāḥ saṅkhyālipeḥ saṅkhyālipyoḥ saṅkhyālipīnām
Locativesaṅkhyālipyām saṅkhyālipau saṅkhyālipyoḥ saṅkhyālipiṣu

Compound saṅkhyālipi -

Adverb -saṅkhyālipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria