Declension table of saṅkhya

Deva

NeuterSingularDualPlural
Nominativesaṅkhyam saṅkhye saṅkhyāni
Vocativesaṅkhya saṅkhye saṅkhyāni
Accusativesaṅkhyam saṅkhye saṅkhyāni
Instrumentalsaṅkhyena saṅkhyābhyām saṅkhyaiḥ
Dativesaṅkhyāya saṅkhyābhyām saṅkhyebhyaḥ
Ablativesaṅkhyāt saṅkhyābhyām saṅkhyebhyaḥ
Genitivesaṅkhyasya saṅkhyayoḥ saṅkhyānām
Locativesaṅkhye saṅkhyayoḥ saṅkhyeṣu

Compound saṅkhya -

Adverb -saṅkhyam -saṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria