Declension table of saṅkhya

Deva

MasculineSingularDualPlural
Nominativesaṅkhyaḥ saṅkhyau saṅkhyāḥ
Vocativesaṅkhya saṅkhyau saṅkhyāḥ
Accusativesaṅkhyam saṅkhyau saṅkhyān
Instrumentalsaṅkhyena saṅkhyābhyām saṅkhyaiḥ saṅkhyebhiḥ
Dativesaṅkhyāya saṅkhyābhyām saṅkhyebhyaḥ
Ablativesaṅkhyāt saṅkhyābhyām saṅkhyebhyaḥ
Genitivesaṅkhyasya saṅkhyayoḥ saṅkhyānām
Locativesaṅkhye saṅkhyayoḥ saṅkhyeṣu

Compound saṅkhya -

Adverb -saṅkhyam -saṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria