Declension table of saṅketasthāna

Deva

NeuterSingularDualPlural
Nominativesaṅketasthānam saṅketasthāne saṅketasthānāni
Vocativesaṅketasthāna saṅketasthāne saṅketasthānāni
Accusativesaṅketasthānam saṅketasthāne saṅketasthānāni
Instrumentalsaṅketasthānena saṅketasthānābhyām saṅketasthānaiḥ
Dativesaṅketasthānāya saṅketasthānābhyām saṅketasthānebhyaḥ
Ablativesaṅketasthānāt saṅketasthānābhyām saṅketasthānebhyaḥ
Genitivesaṅketasthānasya saṅketasthānayoḥ saṅketasthānānām
Locativesaṅketasthāne saṅketasthānayoḥ saṅketasthāneṣu

Compound saṅketasthāna -

Adverb -saṅketasthānam -saṅketasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria