Declension table of ?saṅketamilitā

Deva

FeminineSingularDualPlural
Nominativesaṅketamilitā saṅketamilite saṅketamilitāḥ
Vocativesaṅketamilite saṅketamilite saṅketamilitāḥ
Accusativesaṅketamilitām saṅketamilite saṅketamilitāḥ
Instrumentalsaṅketamilitayā saṅketamilitābhyām saṅketamilitābhiḥ
Dativesaṅketamilitāyai saṅketamilitābhyām saṅketamilitābhyaḥ
Ablativesaṅketamilitāyāḥ saṅketamilitābhyām saṅketamilitābhyaḥ
Genitivesaṅketamilitāyāḥ saṅketamilitayoḥ saṅketamilitānām
Locativesaṅketamilitāyām saṅketamilitayoḥ saṅketamilitāsu

Adverb -saṅketamilitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria