सुबन्तावली ?सङ्केतकौमुदी

Roma

स्त्रीएकद्विबहु
प्रथमासङ्केतकौमुदी सङ्केतकौमुद्यौ सङ्केतकौमुद्यः
सम्बोधनम्सङ्केतकौमुदि सङ्केतकौमुद्यौ सङ्केतकौमुद्यः
द्वितीयासङ्केतकौमुदीम् सङ्केतकौमुद्यौ सङ्केतकौमुदीः
तृतीयासङ्केतकौमुद्या सङ्केतकौमुदीभ्याम् सङ्केतकौमुदीभिः
चतुर्थीसङ्केतकौमुद्यै सङ्केतकौमुदीभ्याम् सङ्केतकौमुदीभ्यः
पञ्चमीसङ्केतकौमुद्याः सङ्केतकौमुदीभ्याम् सङ्केतकौमुदीभ्यः
षष्ठीसङ्केतकौमुद्याः सङ्केतकौमुद्योः सङ्केतकौमुदीनाम्
सप्तमीसङ्केतकौमुद्याम् सङ्केतकौमुद्योः सङ्केतकौमुदीषु

समास सङ्केतकौमुदि सङ्केतकौमुदी

अव्यय ॰सङ्केतकौमुदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria