सुबन्तावली ?सङ्केतग्रहण

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्केतग्रहणम् सङ्केतग्रहणे सङ्केतग्रहणानि
सम्बोधनम्सङ्केतग्रहण सङ्केतग्रहणे सङ्केतग्रहणानि
द्वितीयासङ्केतग्रहणम् सङ्केतग्रहणे सङ्केतग्रहणानि
तृतीयासङ्केतग्रहणेन सङ्केतग्रहणाभ्याम् सङ्केतग्रहणैः
चतुर्थीसङ्केतग्रहणाय सङ्केतग्रहणाभ्याम् सङ्केतग्रहणेभ्यः
पञ्चमीसङ्केतग्रहणात् सङ्केतग्रहणाभ्याम् सङ्केतग्रहणेभ्यः
षष्ठीसङ्केतग्रहणस्य सङ्केतग्रहणयोः सङ्केतग्रहणानाम्
सप्तमीसङ्केतग्रहणे सङ्केतग्रहणयोः सङ्केतग्रहणेषु

समास सङ्केतग्रहण

अव्यय ॰सङ्केतग्रहणम् ॰सङ्केतग्रहणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria