Declension table of ?saṅkathita

Deva

MasculineSingularDualPlural
Nominativesaṅkathitaḥ saṅkathitau saṅkathitāḥ
Vocativesaṅkathita saṅkathitau saṅkathitāḥ
Accusativesaṅkathitam saṅkathitau saṅkathitān
Instrumentalsaṅkathitena saṅkathitābhyām saṅkathitaiḥ saṅkathitebhiḥ
Dativesaṅkathitāya saṅkathitābhyām saṅkathitebhyaḥ
Ablativesaṅkathitāt saṅkathitābhyām saṅkathitebhyaḥ
Genitivesaṅkathitasya saṅkathitayoḥ saṅkathitānām
Locativesaṅkathite saṅkathitayoḥ saṅkathiteṣu

Compound saṅkathita -

Adverb -saṅkathitam -saṅkathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria