सुबन्तावली ?सङ्करता

Roma

स्त्रीएकद्विबहु
प्रथमासङ्करता सङ्करते सङ्करताः
सम्बोधनम्सङ्करते सङ्करते सङ्करताः
द्वितीयासङ्करताम् सङ्करते सङ्करताः
तृतीयासङ्करतया सङ्करताभ्याम् सङ्करताभिः
चतुर्थीसङ्करतायै सङ्करताभ्याम् सङ्करताभ्यः
पञ्चमीसङ्करतायाः सङ्करताभ्याम् सङ्करताभ्यः
षष्ठीसङ्करतायाः सङ्करतयोः सङ्करतानाम्
सप्तमीसङ्करतायाम् सङ्करतयोः सङ्करतासु

अव्यय ॰सङ्करतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria