सुबन्तावली ?सङ्करका

Roma

स्त्रीएकद्विबहु
प्रथमासङ्करका सङ्करके सङ्करकाः
सम्बोधनम्सङ्करके सङ्करके सङ्करकाः
द्वितीयासङ्करकाम् सङ्करके सङ्करकाः
तृतीयासङ्करकया सङ्करकाभ्याम् सङ्करकाभिः
चतुर्थीसङ्करकायै सङ्करकाभ्याम् सङ्करकाभ्यः
पञ्चमीसङ्करकायाः सङ्करकाभ्याम् सङ्करकाभ्यः
षष्ठीसङ्करकायाः सङ्करकयोः सङ्करकाणाम्
सप्तमीसङ्करकायाम् सङ्करकयोः सङ्करकासु

अव्यय ॰सङ्करकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria