Declension table of ?saṅkarāśva

Deva

MasculineSingularDualPlural
Nominativesaṅkarāśvaḥ saṅkarāśvau saṅkarāśvāḥ
Vocativesaṅkarāśva saṅkarāśvau saṅkarāśvāḥ
Accusativesaṅkarāśvam saṅkarāśvau saṅkarāśvān
Instrumentalsaṅkarāśvena saṅkarāśvābhyām saṅkarāśvaiḥ saṅkarāśvebhiḥ
Dativesaṅkarāśvāya saṅkarāśvābhyām saṅkarāśvebhyaḥ
Ablativesaṅkarāśvāt saṅkarāśvābhyām saṅkarāśvebhyaḥ
Genitivesaṅkarāśvasya saṅkarāśvayoḥ saṅkarāśvānām
Locativesaṅkarāśve saṅkarāśvayoḥ saṅkarāśveṣu

Compound saṅkarāśva -

Adverb -saṅkarāśvam -saṅkarāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria