Declension table of saṅkarṣa

Deva

NeuterSingularDualPlural
Nominativesaṅkarṣam saṅkarṣe saṅkarṣāṇi
Vocativesaṅkarṣa saṅkarṣe saṅkarṣāṇi
Accusativesaṅkarṣam saṅkarṣe saṅkarṣāṇi
Instrumentalsaṅkarṣeṇa saṅkarṣābhyām saṅkarṣaiḥ
Dativesaṅkarṣāya saṅkarṣābhyām saṅkarṣebhyaḥ
Ablativesaṅkarṣāt saṅkarṣābhyām saṅkarṣebhyaḥ
Genitivesaṅkarṣasya saṅkarṣayoḥ saṅkarṣāṇām
Locativesaṅkarṣe saṅkarṣayoḥ saṅkarṣeṣu

Compound saṅkarṣa -

Adverb -saṅkarṣam -saṅkarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria