सुबन्तावली ?सङ्कर्षणशरण

Roma

पुमान्एकद्विबहु
प्रथमासङ्कर्षणशरणः सङ्कर्षणशरणौ सङ्कर्षणशरणाः
सम्बोधनम्सङ्कर्षणशरण सङ्कर्षणशरणौ सङ्कर्षणशरणाः
द्वितीयासङ्कर्षणशरणम् सङ्कर्षणशरणौ सङ्कर्षणशरणान्
तृतीयासङ्कर्षणशरणेन सङ्कर्षणशरणाभ्याम् सङ्कर्षणशरणैः सङ्कर्षणशरणेभिः
चतुर्थीसङ्कर्षणशरणाय सङ्कर्षणशरणाभ्याम् सङ्कर्षणशरणेभ्यः
पञ्चमीसङ्कर्षणशरणात् सङ्कर्षणशरणाभ्याम् सङ्कर्षणशरणेभ्यः
षष्ठीसङ्कर्षणशरणस्य सङ्कर्षणशरणयोः सङ्कर्षणशरणानाम्
सप्तमीसङ्कर्षणशरणे सङ्कर्षणशरणयोः सङ्कर्षणशरणेषु

समास सङ्कर्षणशरण

अव्यय ॰सङ्कर्षणशरणम् ॰सङ्कर्षणशरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria