Declension table of ?saṅkarṣaṇamaya

Deva

NeuterSingularDualPlural
Nominativesaṅkarṣaṇamayam saṅkarṣaṇamaye saṅkarṣaṇamayāni
Vocativesaṅkarṣaṇamaya saṅkarṣaṇamaye saṅkarṣaṇamayāni
Accusativesaṅkarṣaṇamayam saṅkarṣaṇamaye saṅkarṣaṇamayāni
Instrumentalsaṅkarṣaṇamayena saṅkarṣaṇamayābhyām saṅkarṣaṇamayaiḥ
Dativesaṅkarṣaṇamayāya saṅkarṣaṇamayābhyām saṅkarṣaṇamayebhyaḥ
Ablativesaṅkarṣaṇamayāt saṅkarṣaṇamayābhyām saṅkarṣaṇamayebhyaḥ
Genitivesaṅkarṣaṇamayasya saṅkarṣaṇamayayoḥ saṅkarṣaṇamayānām
Locativesaṅkarṣaṇamaye saṅkarṣaṇamayayoḥ saṅkarṣaṇamayeṣu

Compound saṅkarṣaṇamaya -

Adverb -saṅkarṣaṇamayam -saṅkarṣaṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria